雨宝陀罗尼

Medieval Folk, Neofolk, Pagan Folk, Male Singer, European folk, neoclassical music, ethereal music, darkwave, Folk Dance

April 20th, 2024suno

가사

नमो भगवते वज्रधर सागर निर्घोषाय तथागताय तद्यथा,ॐ सुरूपे भद्रे भद्रवति,मङ्गले मङ्गलवति,अले अचले अचपले,उद्घातनि उद्भेदनि सस्यवति,धान्यवति धनवति,श्रीमति प्रभवति,अमले विमले निर्मले,रु रु सुरूपे,विमले अननास्ते विननास्ते विश्वकेशि,अङ्कुरे मङ्कुरे,धिधि मे धुधु मे,ततरे तर तर,वज्रे वज्रे,टके टके,उक्के भुक्के,आवर्तनि वर्षणि निष्पादनि,वज्रधर सागर निर्घोषान् तथागतम् अनुस्मर,स्मर स्मर,सर्व तथागत सत्यम् अनुस्मर,धर्म सत्यम् अनुस्मर,सङ्घ सत्यम् अनुस्मर,तट तट पूर पूर,पूरय पूरय,भर भरणि,सुमङ्गले शान्तमति मङ्गलमति,प्रभवति महामति,भद्रवति सुचन्द्रमति,आगच्छ आगच्छ,समयम् अनुस्मर स्वाहा,आधारणम् अनुस्मर स्वाहा,प्रभावम् अनुस्मर स्वाहा,धृतिम् अनुस्मर स्वाहा,विजयम् अनुस्मर स्वाहा,सर्व सत्त्व विनयम् अनुस्मर स्वाहा,ॐ वसुधारे स्वाहा,ॐ श्रीवसु स्वाहा,ॐ वसु स्वाहा. नमो भगवते वज्रधर सागर निर्घोषाय तथागताय तद्यथा,ॐ सुरूपे भद्रे भद्रवति,मङ्गले मङ्गलवति,अले अचले अचपले,उद्घातनि उद्भेदनि सस्यवति,धान्यवति धनवति,श्रीमति प्रभवति,अमले विमले निर्मले,रु रु सुरूपे,विमले अननास्ते विननास्ते विश्वकेशि,अङ्कुरे मङ्कुरे,धिधि मे धुधु मे,ततरे तर तर,वज्रे वज्रे,टके टके,उक्के भुक्के,आवर्तनि वर्षणि निष्पादनि,वज्रधर सागर निर्घोषान् तथागतम् अनुस्मर,स्मर स्मर,सर्व तथागत सत्यम् अनुस्मर,धर्म सत्यम् अनुस्मर,सङ्घ सत्यम् अनुस्मर,तट तट पूर पूर,पूरय पूरय,भर भरणि,सुमङ्गले शान्तमति मङ्गलमति,प्रभवति महामति,भद्रवति सुचन्द्रमति,आगच्छ आगच्छ,समयम् अनुस्मर स्वाहा,आधारणम् अनुस्मर स्वाहा,प्रभावम् अनुस्मर स्वाहा,धृतिम् अनुस्मर स्वाहा,विजयम् अनुस्मर स्वाहा,सर्व सत्त्व विनयम् अनुस्मर स्वाहा,ॐ वसुधारे स्वाहा,ॐ श्रीवसु स्वाहा,ॐ वसु स्वाहा. आधारणम् अनुस्मर स्वाहा,प्रभावम् अनुस्मर स्वाहा,धृतिम् अनुस्मर स्वाहा,विजयम् अनुस्मर स्वाहा,सर्व सत्त्व विनयम् अनुस्मर स्वाहा,ॐ वसुधारे स्वाहा,ॐ श्रीवसु स्वाहा,ॐ वसु स्वाहा.

추천

Ghostly Eyes
Ghostly Eyes

melodic pop techno

The Starry Night
The Starry Night

Acoustic Celtic folk male voice

Dynamic Duo
Dynamic Duo

gangsta rap, samples, big bass, heavy bass, 2000s,

Meme music
Meme music

Meme music

World of lies
World of lies

garage alternative punk unplugged

need
need

indie pop, indie

2041
2041

catchy instrumental intro, electropop, glitch hop, halloween music, repetitive, nocturnal, playful, melodic, rhythmic

Undertale - Megalovania (chill remix)
Undertale - Megalovania (chill remix)

gospel, choir, clean acoustic

새학기
새학기

exciting

Delta Embrace
Delta Embrace

male vocalist,soul,r&b,southern soul,love,warm,mellow,melodic

Night Grinder
Night Grinder

80's Synthwave, Darkwave Phonk, 80's Darkwave, Brutal New Wave, Smooth Vaporwave, Slow Glitch Phonk, Witch Math Voodoo

Tonight
Tonight

emotional, pop rock, slow, low register voice, dramatic

Лишь До Утра
Лишь До Утра

atmospheric, synth, pop, electro, electronic, synthwave,dance,ADM

Weekday Blues
Weekday Blues

pop rhythmic

City Nights
City Nights

"Unbreakable Love" Feel free to create a beautiful R&B song based on this promp

L
L

Dominique, canção, funk

天堂的赞美
天堂的赞美

动感 流行

Angel
Angel

Opera ethereal grunge metal scremo