
Nīlakaṇṭha Dhāraṇī 千手千眼觀世音菩薩大悲心陀羅尼
santoor, tabla, punjabi, heavy metal, powerful
April 20th, 2024suno
가사
[verse]
如是我聞。一時。釋迦牟尼佛在補陀落迦山觀世音宮殿。寶莊嚴道場中。坐寶師子座。其座純以無量雜摩尼寶而用莊嚴。百寶幢旛。周匝懸列。
[tabla solo]
[santoor solo]
namaḥ ratnatrayāya
namo āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya
oṃ sarvabhaye śodhanāya tasya namaskṛta imu āryāvalokiteśvara tava namo nīlakaṇṭha. hṛdayaṃ vartayiṣyāmo sarvātha-sādhanaṃ ṣubhaṃ. ajeyam sarvabhūtānāṃ bhava-marge-viśodhakam tadyathā:
oṃ ālokādhipati lokātikrānta ehymahābodhisattva sarpa-sarpa smara smara hṛdayam kuru kuru karma dhuru dhuru vijayate mahāvijayate dhara dhara dhāraṇīrāja, cala cala mama vimala-mūrtte, ehi ehi chinda chinda arṣapracali viṣam viṣam praṇāśaya hulu hulu smara hulu hulu sara sara siri siri suru suru bodhiya bodhiya bodhata bodhaya maitriya nīlakaṇṭha dehi me darśanaṃ. Praharāyamāṇāya svāhā siddhāya svāhā mahāsiddhāya svāhā siddhayogīśvarāya svāhā nīlakaṇṭhāya svāhā varāhamukhāya svāhā narasimhamukhāya svāhā gadāhastāya svāhā cakrahastāya svāhā padmahathāya svāhā nīlakaṇṭhapāṇḍarāya svāhā mahātali-śaṅkarāya svāhā
namo ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya svāhā
[electric guitar solo]
[end]
추천

Давай споём_7.1
rock, ballad, the best quality, violin, guitar, piano, clear male voice
The Pucker Up Gamble
male vocalist,r&b,contemporary r&b,synth funk,pop,uplifting,dance-pop,romantic

Rules of Nature
anime, speedcore, heartfelt

celine dion all by myself SKA
brass, trumpet, bass, SKA, upbeat

Soviet Paradox
Progressive power metal, fast tempo, aggressive

A Freedom Escape
Progressive Metal, Melodic Metal, Jazz Fusion

Krysy z Periferie
český drum and bass underground energický

Echoes of the Past
tavern ambience melodic and soulful celtic relaxing medieval music soothing peaceful

Our Final Song
Catchy instrumental intro, electro swing, sweet male vocal, tropical EDM, epic sax bridge

Come Back To Me (Male Funk)
phonk funk, acid funk

wow
merengue

Youth and Death
epic fantasy orchestral, choir

K-pop
K-pop

Rhythm of the Heart
rhythmic world soulful

Without You Here
reggae smooth heartfelt

женщине
male vocal, pop

La Panne, Paradis au Bord de l'Eau
synth, electronic, synthwave, dance
