Prajñāpāramitahṛdaya Sūtra

pop rap,lo-fi,r&b,holy Sanskrit,trap

April 25th, 2024suno

가사

नमः सर्वज्ञायै आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरां प्रज्ञापारमितां चर्यां चरमाणो व्यवलोकयति स्म: पञ्चस्कन्धास्तांश्च स्वाभावशून्यान् पश्यति स्म। इह शारिपुत्र: रूपं शून्यता शून्यतैव रूपं; रूपान् न पृथक् शून्यता शून्यताया न पृथग् रूपं; यद् रूपं सा शून्यता; या शून्यता तद् रूपं। एवमेव वेदना संज्ञा संस्कार विज्ञानं। इह शारिपुत्र: सर्वधर्माः शून्यतालक्षणाः, अनुत्पन्नाः अनिरुद्धाः, अमलाः अविमलाः, अनूनाः अपरिपूर्णाः। तस्माच्छारिपुत्र शून्यतयां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानम्। न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि। न रूप-शब्द-गन्ध-रस-स्प्रष्टवय-धर्माः। न चक्षूर्धातुः। यावन् न मनोविज्ञानधातुः। नाविद्या नाविद्याक्षयो। यावन् न जरा-मरणं न जरामरणक्षयो। न दुःख-समुदय-निरोध-मर्गाः। न ज्ञानं, न प्राप्तिर् नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वस्य प्रज्ञापारमितां आश्रित्य विहरत्यचित्तावरणः। चित्तावरण-नास्तित्वाद् अत्रस्त्रो विपर्यासातिक्रान्तो निष नमः सर्वज्ञायै आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरां प्रज्ञापारमितां चर्यां चरमाणो व्यवलोकयति स्म: पञ्चस्कन्धास्तांश्च स्वाभावशून्यान् पश्यति स्म। इह शारिपुत्र: रूपं शून्यता शून्यतैव रूपं; रूपान् न पृथक् शून्यता शून्यताया न पृथग् रूपं; यद् रूपं सा शून्यता; या शून्यता तद् रूपं। एवमेव वेदना संज्ञा संस्कार विज्ञानं। इह शारिपुत्र: सर्वधर्माः शून्यतालक्षणाः, अनुत्पन्नाः अनिरुद्धाः, अमलाः अविमलाः, अनूनाः अपरिपूर्णाः। तस्माच्छारिपुत्र शून्यतयां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानम्। न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि। न रूप-शब्द-गन्ध-रस-स्प्रष्टवय-धर्माः। न चक्षूर्धातुः यावन् न मनोविज्ञानधातुः। नाविद्या नाविद्याक्षयो यावन् न जरा-मरणं न जरामरणक्षयो। न दुःख-समुदय-निरोध-मार्गाः। न ज्ञानं न प्राप्तिः नाप्राप्तिः।तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः चित्तावरणनास्तित्वान्नात्रस्तः सर्वपापैः प्रमुच्यते सुमहाशून्यतामुपादाय। सर्वबुद्धविदुषैः प्रतिष्ठितं प्रज्ञापारमिताम्। उपादाय प्रतिष्ठितेन तेनानुत्तरसमसम्बोधिम् अभिसम्बुद्धः। तद् ज्ञानबलेनोपेतं प्रज्ञापारमिताबलम्। समस्तापरन्तापाराजिताम् उपेतम्। तस्मात् प्रज्ञापारमिता महामन्त्रो महाविदयामन्त्रो 'नुत्तरमन्त्रः समन्तावलोकितो लोकसमुद्रे स्फरितो भवति। सर्वदुःखप्रशमनः सत्यम् अमृतपदम् उपादित्वा। तस्मात् प्रज्ञापारमिता मन्त्र इदम् उदाहृतम सर्वपापैः प्रमुच्यते सुमहाशून्यतामुपादाय। सर्वबुद्धविदुषैः प्रतिष्ठितं प्रज्ञापारमिताम्। उपादाय प्रतिष्ठितेन तेनानुत्तरसमसम्बोधिम् अभिसम्बुद्धः। outro: तद् ज्ञानबलेनोपेतं प्रज्ञापारमिताबलम्। समस्तापरन्तापाराजिताम् उपेतम्। तस्मात् प्रज्ञापारमिता महामन्त्रो महाविदयामन्त्रो 'नुत्तरमन्त्रः। समन्तावलोकितो लोकसमुद्रे स्फरितो भवति। सर्वदुःखप्रशमनः सत्यम् अमृतपदम् उपादित्वा। तस्मात् प्रज्ञापारमिता मन्त्र इदम् उदाहृतम्।

추천

Long Road Home
Long Road Home

Indie Folk

Nemo
Nemo

Nemo, Dysney

Kitten Rebellion
Kitten Rebellion

aggressive pop-rap

Zurück zu mir v2.1
Zurück zu mir v2.1

Disco Chillstep, Drumstep Chillsynth, female voice

Silvia María
Silvia María

samba rhythmic spanish

Dance Through the Dawn
Dance Through the Dawn

jazz son salsa; uptempo and lively with a septet arrangement sol

阿加慢加慢粗
阿加慢加慢粗

Hybrid of trap and dubstep, featuring heavy bass drops, hypnotics drops, Cyberpunk rhythms, and electronic mayhem.

星の夢
星の夢

j-pop anime opening style Malaysian

Ночь
Ночь

Industrial rock, psychedelic, trap, bass

Integral Love
Integral Love

grime , 250bpm

Love or Truth
Love or Truth

Little Bit Faster Techno Love Song, with Melodic Elements, Empathic.

pow pow
pow pow

k-pop. edm.upbeat.

Prairie Dogs in the City
Prairie Dogs in the City

epic, bass, guitar

Reflections in the Mirror - long
Reflections in the Mirror - long

Male, indie pop electronic R&B piano synth electronic beat haunting contemplative melancholic hopeful empowering emotive

Szavakat keresek 3
Szavakat keresek 3

pop, slow vocal, Electronic drums, moog bass, synthesizer, piano, string, electronic guitar solo, trumpet, Brass,

Pasture Promises
Pasture Promises

male vocalist,country,northern american music,regional music,outlaw country,progressive country,melodic,pastoral,sentimental

Engine On ( OMG Remix )
Engine On ( OMG Remix )

Catchy intro. tribal bass hip hop breaks, trap. scary sounds mixed in.

New Way of Working
New Way of Working

soft trance, full female vocal, techno, pulsing, bounce drop, bass