
कल्कि अवतारः
SANSKRIT
April 22nd, 2024suno
가사
जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च।
अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
(Verse 2)
अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं।
धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
(Bridge)
प्रेमसंविधानदीपित, संसारसागरतारकं।
सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
[Verse]
कल्किरूपी सनातन, धर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
[Verse]
कल्किरूपी सनातन, धर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
(Verse 1)
कल्कि अवतारः, सनातनधर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥
(Verse 2)
धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः।
तमः परिहाराय, नवज्ञानं प्रचारयति॥
(Verse 3)
युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति।
धर्मस्य स्थापनाय, तस्य विराजमानस्य॥
(Verse 4)
युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं।
लोकं नवयुगे, प्रकाशं गमयिष्यति॥
(Verse 5)
कल्किर्महिमा, सर्वेषां हृदयेषु विराजति।
तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
सनातनं नमामि॥ सनातनं नमामि॥
추천

Talcahuano
metal, heavy metal, acoustic guitar, male vocals, orchestral, epic

Keep Your Head Up
pop bouncy piano-driven

Darkness in the Kingdom
Dark wrestling theme, Rock/Alt Rock

Падающая Империя
80-е медленный ритм soviet post-punk

The Clumsy Knight's Magical Mishaps
folk rock, ambient, fast, funny

Twisted Dreams
rock electric

Cheerful Complex
post-punk, new-wave, male and female singers, electronic, medium quality, 80s-90s style
Bow-Adorned Dreams
r&b,smooth soul,contemporary r&b,trap,hip hop

energia escura
sad-apocalyptic violin-classic tragic theatrical lament, syncopated ethereal vocals, medieval dark-fantasy violin-score

Незабутні роки
emotional pop

Loovering
noir dance, chorus, A slow motif, rock ballade

Im Schatten des Nordens
fussball, acoustic slow ballad, emotional, epic buildup

Eternal Echo
crescendo post rock dark

Reality is real
Rave Edm

NICE TO SEE YOU
emotional

A RAINHA do skate
alternative rock mpb

Depression
Rock

