कल्कि अवतारः

SANSKRIT

April 22nd, 2024suno

歌词

जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च। अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Verse 2) अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं। धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Bridge) प्रेमसंविधानदीपित, संसारसागरतारकं। सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ (Verse 1) कल्कि अवतारः, सनातनधर्मस्य प्रचारकः। अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥ (Verse 2) धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः। तमः परिहाराय, नवज्ञानं प्रचारयति॥ (Verse 3) युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति। धर्मस्य स्थापनाय, तस्य विराजमानस्य॥ (Verse 4) युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं। लोकं नवयुगे, प्रकाशं गमयिष्यति॥ (Verse 5) कल्किर्महिमा, सर्वेषां हृदयेषु विराजति। तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ सनातनं नमामि॥ सनातनं नमामि॥

推荐歌曲

吟遊詩人的詠嘆調
吟遊詩人的詠嘆調

A blend of epic orchestral swells, soaring violin melodies, and driving percussion rhythms. The song evokes a grand and

Dreaming of Stars
Dreaming of Stars

gentle soft pop soothing

홍텐의 전설
홍텐의 전설

hip-hop driving beat

Eternal Dance of Strife
Eternal Dance of Strife

80's style heavy metal. high pitched man voice

Monkey Dust News - 現実に触れて
Monkey Dust News - 現実に触れて

laid-back rhythmic reggae/dub

molong
molong

Ancient Chinese myths and legends, Pentatonic mode,movie soundtrack, domineering, dragon clan,

陽光 青春
陽光 青春

blues, jazz, pop, electro

Kaleidoscope Dream
Kaleidoscope Dream

60s inspired post rock guitars psychedelic indie pop rock with vintage dry drums glitchy synths

生命的旋律
生命的旋律

抒情 钢琴伴奏 慢板

元宇宙之歌
元宇宙之歌

电子 流行 抒情

綻放的青春 04(remix)
綻放的青春 04(remix)

children singing.k-pop.upbeat pop

Nickel Miner
Nickel Miner

Alternative Metal/Rap

Vuelo de Quetzalcóatl
Vuelo de Quetzalcóatl

Flute(20), 808(45), Folk(50), hip hop 90s(60), Bongo(70), cuerdas etéreas(20), percusión suave(40), male voice(80)

ToString[  IntegerName[#, "Words"] & /@ Table[RandomPrime[1000000], {n, 1, 20}]]
ToString[ IntegerName[#, "Words"] & /@ Table[RandomPrime[1000000], {n, 1, 20}]]

classical crossover, female singer, male choir, mallets, french horn, glitch, mixed tempo

a sesur pashient
a sesur pashient

chinese indian rasist go go gadget

Zawsze Szalona
Zawsze Szalona

high-energy club beats electronic dance

my land
my land

aggressive rock

Lost or Broken?
Lost or Broken?

fast heavy rock male emotional