Hayagrīvavidyā 馬頭觀世音菩薩明咒

santoor, tabla, sitar, heavy metal, powerful

April 21st, 2024suno

Lyrics

若有沙門若婆羅門、諸善男子善女人等,欲受持菩薩法者,應作四肘壇。當覓勝地清淨之所,掃灑清淨,以香水牛糞埿地,懸於種種雜色幡蓋寶鈴珮鏡,并諸金銀種種間錯嚴錺道場。其道場中立五色壇,縱廣四肘。 ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा। ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा। [electric guitar solo] [sitar solo] [end]

Recommended

 "Gothic Lament"?
"Gothic Lament"?

Gotic punkrock strong vocals

ECM
ECM

horror,miedo,suspense

Blendi
Blendi

Ultrakill OST TENEBRE ROSSO SANGUE Metal

Ravaging Synth Carnage
Ravaging Synth Carnage

drum and bass industrial metal metalstep

Always There
Always There

psychedelic delta blues

감정의 노래 (Song of Emotions)
감정의 노래 (Song of Emotions)

Hip-hop, with a passionate and gritty vibe, high-pitched male vocals, and an upbeat tempo

Kocaeli Konaklama
Kocaeli Konaklama

rhythmic light beats pop

problem with end
problem with end

lo fi ,hip hop

Hamby's Hope
Hamby's Hope

alternative rock,rock,indie rock,post-grunge,melodic,energetic,passionate,anthemic

Capybara
Capybara

(no style)

Coastal Vibes
Coastal Vibes

electronic,progressive electronic,ambient,atmospheric,mellow,calm,ethereal

In Your Eyes
In Your Eyes

sensual r&b smooth

Mailman Blues
Mailman Blues

Blues rap banjo trumpet guitar trombone

Lord of the Rings - Lament for the Rohirrim
Lord of the Rings - Lament for the Rohirrim

gothic, heavy metal band, Female Soprano, Sad Emotion. Lament, Sad, Slow, Epic, Sad Song.

To The Nile By sydkass (Ancient Egyptian )
To The Nile By sydkass (Ancient Egyptian )

Remember the following text: "Very strong female, Cinematic Orchestra, Harp, Violin, Drum, Cello, Soundtrack, New Age."

Pirate Heart
Pirate Heart

metal, epic, symphonic, orchestral, cinematic

Content Warning
Content Warning

fast 808s bass phonk rhythmic