Hayagrīvavidyā 馬頭觀世音菩薩明咒

santoor, tabla, sitar, heavy metal, powerful

April 21st, 2024suno

Lyrics

若有沙門若婆羅門、諸善男子善女人等,欲受持菩薩法者,應作四肘壇。當覓勝地清淨之所,掃灑清淨,以香水牛糞埿地,懸於種種雜色幡蓋寶鈴珮鏡,并諸金銀種種間錯嚴錺道場。其道場中立五色壇,縱廣四肘。 ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा। ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा। [electric guitar solo] [sitar solo] [end]

Recommended

Out of the Rut
Out of the Rut

melodic country acoustic

偽物
偽物

Pop Ballad, Emotional, Dreamy, Acoustic Pop, Medium Tempo, Soft Emotional Female Vocals

rezando
rezando

blues rock

Gleicher Takt, Unsichere Zeit
Gleicher Takt, Unsichere Zeit

Ragtronic Swing, Ragtime Electronic Swing, Electro-Swing Ragtime, Vintage Swing Electro, Modern Ragtime Swing

Golang
Golang

country, acoustic, pop, rock, industrial, drum bass

Party at Kim's
Party at Kim's

hyperpop, upbeat, catchy

The room with no walls
The room with no walls

ominous haunting drum beat, rythmic, dreamcore, distant subdued, indie experimental, complex arpeggio synth melodies

Nazilli'nin Şarkısı
Nazilli'nin Şarkısı

Hiphop rap pop, techno, disco, melancholic

Im Rhythmus der Liebe
Im Rhythmus der Liebe

reggae pop eingängig

Maria de Amor
Maria de Amor

Música Sacra Voice Male

Ethereal
Ethereal

Celtic-inspired pop, rhythmic drums, catchy hooks, soft flute, driving rhythm, ethereal synths, and female vocals

LOVE without FEAR
LOVE without FEAR

Glam rock pop opera

Live in Forest
Live in Forest

psytrance angelic viking vocals, drums, 300bmp

Good vs Evil v3
Good vs Evil v3

Hip-Hop/Rap

Doctor Doctor
Doctor Doctor

Hard-Rock- und Heavy-Metal-Musik

Nasempini
Nasempini

south african gospel melodic amapiano

Love Familly
Love Familly

bossa nova, uk drill, electric piano

Останусь (ReMax cover)
Останусь (ReMax cover)

rap, trap, hip hop, woman voice