Hayagrīvavidyā 馬頭觀世音菩薩明咒

santoor, tabla, sitar, heavy metal, powerful

April 21st, 2024suno

Lyrics

若有沙門若婆羅門、諸善男子善女人等,欲受持菩薩法者,應作四肘壇。當覓勝地清淨之所,掃灑清淨,以香水牛糞埿地,懸於種種雜色幡蓋寶鈴珮鏡,并諸金銀種種間錯嚴錺道場。其道場中立五色壇,縱廣四肘。 ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा। ॐ तरुल तरुल वि[त]रुल वि[त]रुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्‍क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद प[रमं]त्राम्। रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम्। सिद्धिं मे दिश[दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि। इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन [धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ। तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु मा विलम्ब। हयग्री[वा]य फट् वज्रखुराय फट् वज्रदंष्ट्राय फट् वज्रदंष्ट्रोत्‍कटभयभैरवाय फट्। परविद्यासंभक्षणाय फट्। परमन्त्रविनाशकाय फट्। सर्वग्रहोत्‍सादकाय फट्। सर्वविषघातकाय फट्। सर्वग्रहेष्वप्रतिहताय फट्। वडवामुखाय फट्। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित्] अहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट्। नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा। [electric guitar solo] [sitar solo] [end]

Recommended

Digital Desperation
Digital Desperation

angsty emo distorted

Wolf man
Wolf man

16-bit megaman folkmetal

Heimatwind
Heimatwind

male voice, Lieder, Chamber Folk, Classical Guitar, Cello, Flute, Nature Sounds

ОГНЕЗВУК - 001
ОГНЕЗВУК - 001

psytech psytrance psydub dub halfstep psybient chillgressive psychill midtempo downtempo futturejazz

Potz 1000 und das Vesper von Großmutter
Potz 1000 und das Vesper von Großmutter

mix between synthwave retrowave with dark elements and melody in bass nice percussion and electric guitar glam rock solo

Fire of the Guardians
Fire of the Guardians

male vocalist,rock,metal,power metal,speed metal,energetic,heavy metal

Days
Days

Electrónica

In The Fields of Daisies
In The Fields of Daisies

Indie lullaby, dreamy, soft female vocals

Pangeranku
Pangeranku

pop rock male voice

Lost in the Flames
Lost in the Flames

r&b pop hip-hop

Like a prayer
Like a prayer

drum and bass, bass, drum, electro, female vocals, male vocals, electronic, synth, catchy, trance

Friends
Friends

pop, batita, sexy, beach

Cave of Darkness
Cave of Darkness

haunting rock

С её волос
С её волос

pop male vocal,

Leben auf dem Land
Leben auf dem Land

Techno minimal, sad violins