雨宝陀罗尼

Medieval Folk, Neofolk, Pagan Folk, Male Singer, European folk, neoclassical music, ethereal music, darkwave, Folk Dance

April 20th, 2024suno

가사

नमो भगवते वज्रधर सागर निर्घोषाय तथागताय तद्यथा,ॐ सुरूपे भद्रे भद्रवति,मङ्गले मङ्गलवति,अले अचले अचपले,उद्घातनि उद्भेदनि सस्यवति,धान्यवति धनवति,श्रीमति प्रभवति,अमले विमले निर्मले,रु रु सुरूपे,विमले अननास्ते विननास्ते विश्वकेशि,अङ्कुरे मङ्कुरे,धिधि मे धुधु मे,ततरे तर तर,वज्रे वज्रे,टके टके,उक्के भुक्के,आवर्तनि वर्षणि निष्पादनि,वज्रधर सागर निर्घोषान् तथागतम् अनुस्मर,स्मर स्मर,सर्व तथागत सत्यम् अनुस्मर,धर्म सत्यम् अनुस्मर,सङ्घ सत्यम् अनुस्मर,तट तट पूर पूर,पूरय पूरय,भर भरणि,सुमङ्गले शान्तमति मङ्गलमति,प्रभवति महामति,भद्रवति सुचन्द्रमति,आगच्छ आगच्छ,समयम् अनुस्मर स्वाहा,आधारणम् अनुस्मर स्वाहा,प्रभावम् अनुस्मर स्वाहा,धृतिम् अनुस्मर स्वाहा,विजयम् अनुस्मर स्वाहा,सर्व सत्त्व विनयम् अनुस्मर स्वाहा,ॐ वसुधारे स्वाहा,ॐ श्रीवसु स्वाहा,ॐ वसु स्वाहा. नमो भगवते वज्रधर सागर निर्घोषाय तथागताय तद्यथा,ॐ सुरूपे भद्रे भद्रवति,मङ्गले मङ्गलवति,अले अचले अचपले,उद्घातनि उद्भेदनि सस्यवति,धान्यवति धनवति,श्रीमति प्रभवति,अमले विमले निर्मले,रु रु सुरूपे,विमले अननास्ते विननास्ते विश्वकेशि,अङ्कुरे मङ्कुरे,धिधि मे धुधु मे,ततरे तर तर,वज्रे वज्रे,टके टके,उक्के भुक्के,आवर्तनि वर्षणि निष्पादनि,वज्रधर सागर निर्घोषान् तथागतम् अनुस्मर,स्मर स्मर,सर्व तथागत सत्यम् अनुस्मर,धर्म सत्यम् अनुस्मर,सङ्घ सत्यम् अनुस्मर,तट तट पूर पूर,पूरय पूरय,भर भरणि,सुमङ्गले शान्तमति मङ्गलमति,प्रभवति महामति,भद्रवति सुचन्द्रमति,आगच्छ आगच्छ,समयम् अनुस्मर स्वाहा,आधारणम् अनुस्मर स्वाहा,प्रभावम् अनुस्मर स्वाहा,धृतिम् अनुस्मर स्वाहा,विजयम् अनुस्मर स्वाहा,सर्व सत्त्व विनयम् अनुस्मर स्वाहा,ॐ वसुधारे स्वाहा,ॐ श्रीवसु स्वाहा,ॐ वसु स्वाहा. आधारणम् अनुस्मर स्वाहा,प्रभावम् अनुस्मर स्वाहा,धृतिम् अनुस्मर स्वाहा,विजयम् अनुस्मर स्वाहा,सर्व सत्त्व विनयम् अनुस्मर स्वाहा,ॐ वसुधारे स्वाहा,ॐ श्रीवसु स्वाहा,ॐ वसु स्वाहा.

추천

Acero Industrial
Acero Industrial

ebm,post-industrial,industrial & noise,electronic,synth-pop,electronic dance music,futurepop,industrial dance

Heroes of the Heart
Heroes of the Heart

acoustic anthemic folk

Lost in Your Eyes
Lost in Your Eyes

punk, emo, metal, sad, slow, rock

Shining Moment
Shining Moment

Pop, R&B, Sweet Vocals, Emotive Lyrics, Female Vocals

You're So Perfect
You're So Perfect

Electric violin, modern violin, Electric Music Dance, Dupset, piano, pop, adult female voice,

Kick the Ball
Kick the Ball

playful pop

moist
moist

R&B, melodic, Female, Female Voice

Menanti
Menanti

Heartfelt Easycore

兰亭序
兰亭序

流行,中国古风,男声

A Dança do Castelo
A Dança do Castelo

medieval folk gaita de fole

Emlékek Játszanak
Emlékek Játszanak

rock, metal, hard rock, electro

kayip kitap 2024
kayip kitap 2024

summer dance

Digital rhyme
Digital rhyme

electro swing, booming male voice

ой у лузі
ой у лузі

anthem, doom metal, drum and bass

zerif
zerif

pop,female singl, dynamic, for kids,dynamic

El Desafío de Florentino
El Desafío de Florentino

symphonic metal epic folk acoustic intro