
Nīlakaṇṭha Dhāraṇī 千手千眼觀世音菩薩大悲心陀羅尼
santoor, tabla, punjabi, heavy metal, powerful
April 20th, 2024suno
Lyrics
[verse]
如是我聞。一時。釋迦牟尼佛在補陀落迦山觀世音宮殿。寶莊嚴道場中。坐寶師子座。其座純以無量雜摩尼寶而用莊嚴。百寶幢旛。周匝懸列。
[tabla solo]
[santoor solo]
namaḥ ratnatrayāya
namo āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya
oṃ sarvabhaye śodhanāya tasya namaskṛta imu āryāvalokiteśvara tava namo nīlakaṇṭha. hṛdayaṃ vartayiṣyāmo sarvātha-sādhanaṃ ṣubhaṃ. ajeyam sarvabhūtānāṃ bhava-marge-viśodhakam tadyathā:
oṃ ālokādhipati lokātikrānta ehymahābodhisattva sarpa-sarpa smara smara hṛdayam kuru kuru karma dhuru dhuru vijayate mahāvijayate dhara dhara dhāraṇīrāja, cala cala mama vimala-mūrtte, ehi ehi chinda chinda arṣapracali viṣam viṣam praṇāśaya hulu hulu smara hulu hulu sara sara siri siri suru suru bodhiya bodhiya bodhata bodhaya maitriya nīlakaṇṭha dehi me darśanaṃ. Praharāyamāṇāya svāhā siddhāya svāhā mahāsiddhāya svāhā siddhayogīśvarāya svāhā nīlakaṇṭhāya svāhā varāhamukhāya svāhā narasimhamukhāya svāhā gadāhastāya svāhā cakrahastāya svāhā padmahathāya svāhā nīlakaṇṭhapāṇḍarāya svāhā mahātali-śaṅkarāya svāhā
namo ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya svāhā
[electric guitar solo]
[end]
Recommended

Noisy
Roots Reggae

우리 이제 갈까요?
1970s japanese citypop, candypop style.

El Sueño del Renacer
cumbia animada festiva

KAWAII STYLE
kawaii, catchy, electronic music, pink, purple, psychedelic

九月
Melodic Death Metal

Mi Gatita Kokoro
danceable latin pop

Пацаны не плачут
Russian chanson [Male vocal]

Merhaba
Pop, male Singer

Я в своем познании настолько преисполнил
Driving 1980's Disco-pop, melodic, catchy, chorus in minor

Eternal Echoes
metalcore, thrash melodic metal

International Children's Day
orchestral, emotional, melodic, classical, heartfelt, smooth, piano, guitar

HIJRAH JUNJUNGAN ALAM
Slow Rock/Synth Pad, Slow, melodic guitar riffs, soft piano. Half-beat extended male vocals. Atmospheric synth layers

Duel unto the death
country, battle, cowboy, cinematic, battle, epic, guitar and banjo , no voice, acoustic

Danser Sous La Pluie
entraînant années 1980 nouvelle vague

Hidup Penuh Arti
blues acoustic soulful