
Sanskrit Pop
Pop Grand Powerful with Indian Classical Elements
April 16th, 2024suno
Lyrics
[Verse 1]
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण:
विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु:
महोरस्को महेष्वासो गूढजत्रुररिन्दमः
आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः
[Pre Chorus]
समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान्
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः
धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः
यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान्
[Chorus]
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
[Verse 2]
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः
[Pre Chorus]
सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान्
सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः
सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः
[Chorus]
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
[Bridge]
स च सर्वगुणोपेत: कौसल्यानन्दवर्धन:
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः
[Chorus]
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
[Verse 3]
स च सर्वगुणोपेत: कौसल्यानन्दवर्धन:
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः
Empfohlen

眠い to 中国
piano gentle melancholic

Dancin' Under the Lights
motown steelband

Menghilang
Emo Rap Male Voice

Сластёнова
поп мелодичная акустическая

Dante's Inferno - C.I - extended
Aggressive hip hop, energy rap

Papo
Rap

I likey Turtles - Extend Remaster Ver. -
bouncy dancepop

Runway Queen
Alternative rock with heavy focus on guitar riffs

Apeksha
Apeksha

사랑하는 엄마
감미로운

Jungle Rumble
jungle electronic

Đếm Nào
pop bắt tai vui tươi

Why did Atlantis sink?
hard rock ballad, female voice

Dumky
positive fun happy sun shine REGGAE, dub

Always There
punk electric

旅は続く
bilingual pop

Timeless Anomalous
glitchy experimental dreampop

Keep It Rolling
Cantiga, medieval, rhythmic, resonant, hurdy-gurdy, psaltery, chant, inspiring, steady, vibrant
