Prajñāpāramitahṛdaya Sūtra

pop rap,lo-fi,r&b,holy Sanskrit,trap

April 25th, 2024suno

가사

नमः सर्वज्ञायै आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरां प्रज्ञापारमितां चर्यां चरमाणो व्यवलोकयति स्म: पञ्चस्कन्धास्तांश्च स्वाभावशून्यान् पश्यति स्म। इह शारिपुत्र: रूपं शून्यता शून्यतैव रूपं; रूपान् न पृथक् शून्यता शून्यताया न पृथग् रूपं; यद् रूपं सा शून्यता; या शून्यता तद् रूपं। एवमेव वेदना संज्ञा संस्कार विज्ञानं। इह शारिपुत्र: सर्वधर्माः शून्यतालक्षणाः, अनुत्पन्नाः अनिरुद्धाः, अमलाः अविमलाः, अनूनाः अपरिपूर्णाः। तस्माच्छारिपुत्र शून्यतयां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानम्। न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि। न रूप-शब्द-गन्ध-रस-स्प्रष्टवय-धर्माः। न चक्षूर्धातुः। यावन् न मनोविज्ञानधातुः। नाविद्या नाविद्याक्षयो। यावन् न जरा-मरणं न जरामरणक्षयो। न दुःख-समुदय-निरोध-मर्गाः। न ज्ञानं, न प्राप्तिर् नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वस्य प्रज्ञापारमितां आश्रित्य विहरत्यचित्तावरणः। चित्तावरण-नास्तित्वाद् अत्रस्त्रो विपर्यासातिक्रान्तो निष नमः सर्वज्ञायै आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरां प्रज्ञापारमितां चर्यां चरमाणो व्यवलोकयति स्म: पञ्चस्कन्धास्तांश्च स्वाभावशून्यान् पश्यति स्म। इह शारिपुत्र: रूपं शून्यता शून्यतैव रूपं; रूपान् न पृथक् शून्यता शून्यताया न पृथग् रूपं; यद् रूपं सा शून्यता; या शून्यता तद् रूपं। एवमेव वेदना संज्ञा संस्कार विज्ञानं। इह शारिपुत्र: सर्वधर्माः शून्यतालक्षणाः, अनुत्पन्नाः अनिरुद्धाः, अमलाः अविमलाः, अनूनाः अपरिपूर्णाः। तस्माच्छारिपुत्र शून्यतयां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानम्। न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि। न रूप-शब्द-गन्ध-रस-स्प्रष्टवय-धर्माः। न चक्षूर्धातुः यावन् न मनोविज्ञानधातुः। नाविद्या नाविद्याक्षयो यावन् न जरा-मरणं न जरामरणक्षयो। न दुःख-समुदय-निरोध-मार्गाः। न ज्ञानं न प्राप्तिः नाप्राप्तिः।तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः चित्तावरणनास्तित्वान्नात्रस्तः सर्वपापैः प्रमुच्यते सुमहाशून्यतामुपादाय। सर्वबुद्धविदुषैः प्रतिष्ठितं प्रज्ञापारमिताम्। उपादाय प्रतिष्ठितेन तेनानुत्तरसमसम्बोधिम् अभिसम्बुद्धः। तद् ज्ञानबलेनोपेतं प्रज्ञापारमिताबलम्। समस्तापरन्तापाराजिताम् उपेतम्। तस्मात् प्रज्ञापारमिता महामन्त्रो महाविदयामन्त्रो 'नुत्तरमन्त्रः समन्तावलोकितो लोकसमुद्रे स्फरितो भवति। सर्वदुःखप्रशमनः सत्यम् अमृतपदम् उपादित्वा। तस्मात् प्रज्ञापारमिता मन्त्र इदम् उदाहृतम सर्वपापैः प्रमुच्यते सुमहाशून्यतामुपादाय। सर्वबुद्धविदुषैः प्रतिष्ठितं प्रज्ञापारमिताम्। उपादाय प्रतिष्ठितेन तेनानुत्तरसमसम्बोधिम् अभिसम्बुद्धः। outro: तद् ज्ञानबलेनोपेतं प्रज्ञापारमिताबलम्। समस्तापरन्तापाराजिताम् उपेतम्। तस्मात् प्रज्ञापारमिता महामन्त्रो महाविदयामन्त्रो 'नुत्तरमन्त्रः। समन्तावलोकितो लोकसमुद्रे स्फरितो भवति। सर्वदुःखप्रशमनः सत्यम् अमृतपदम् उपादित्वा। तस्मात् प्रज्ञापारमिता मन्त्र इदम् उदाहृतम्।

추천

GET YOU ALONE
GET YOU ALONE

GOTHIC FOLK ROCK

Путь к Победе
Путь к Победе

krock напряженный жесткий

Desh Mera Haryana
Desh Mera Haryana

Haryanvi , Rap

Shadows in the Night
Shadows in the Night

upbeat violin, piano, accordian, whimsical, female voice

Icy Flame Waltz
Icy Flame Waltz

punk electropop Punk attitude, electropop beats, raw, edgy synths

high school musical math
high school musical math

style of a fun modern country rock crossover with a dance beat

昨天下雨的心情
昨天下雨的心情

抒情,悠扬,轻快

Gabriel: Beatbox Rebel
Gabriel: Beatbox Rebel

electro funk, turntablism, 80's psychedelic rap, dub new wave , rhythm and blues, synthwave, experimental

Through the Lens
Through the Lens

piano-driven emotional ballad

Ochsenfetzen
Ochsenfetzen

synthpop, dark wave, electopop gothic

aykırı
aykırı

instrumental,instrumental,instrumental,instrumental,instrumental,instrumental,instrumental,instrumental,classical,thriller,1960s,film score,hispanic american music,regional music,hispanic music,cinematic classical,mambo,rhythmic,mellow

ふわふわの猫ちゃん
ふわふわの猫ちゃん

可愛い ポップ メロディック

Journey of Stars
Journey of Stars

atmospheric epic orchestral

Amiga Lua
Amiga Lua

alegre leve pop

You're here, I'm here
You're here, I'm here

Deep Emotional Sad for Western People, an emotional ballad with a slow to moderate tempo

symphony of love
symphony of love

classical, piano, flute, moderato

Quench My Thirst
Quench My Thirst

groovy stoner rock gritty

Прекрасное далеко
Прекрасное далеко

female vocal, dulcet soulful expressive high vocal, heavy metal, double bass drum, 184 BPM, 9A minor, guitar solo,

La Musique de Ma Vie
La Musique de Ma Vie

orchestral classique dramatique

onam song
onam song

classical style song,male voice, violins, flute,tabala guitar like instruments are tobe used