Lyrics
नमः सर्वज्ञायै आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरां प्रज्ञापारमितां चर्यां चरमाणो व्यवलोकयति स्म: पञ्चस्कन्धास्तांश्च स्वाभावशून्यान् पश्यति स्म। इह शारिपुत्र: रूपं शून्यता शून्यतैव रूपं; रूपान् न पृथक् शून्यता शून्यताया न पृथग् रूपं; यद् रूपं सा शून्यता; या शून्यता तद् रूपं। एवमेव वेदना संज्ञा संस्कार विज्ञानं। इह शारिपुत्र: सर्वधर्माः शून्यतालक्षणाः, अनुत्पन्नाः अनिरुद्धाः, अमलाः अविमलाः, अनूनाः अपरिपूर्णाः। तस्माच्छारिपुत्र शून्यतयां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानम्। न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि। न रूप-शब्द-गन्ध-रस-स्प्रष्टवय-धर्माः। न चक्षूर्धातुः। यावन् न मनोविज्ञानधातुः। नाविद्या नाविद्याक्षयो। यावन् न जरा-मरणं न जरामरणक्षयो। न दुःख-समुदय-निरोध-मर्गाः। न ज्ञानं, न प्राप्तिर् नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वस्य प्रज्ञापारमितां आश्रित्य विहरत्यचित्तावरणः। चित्तावरण-नास्तित्वाद् अत्रस्त्रो विपर्यासातिक्रान्तो निष
नमः सर्वज्ञायै आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरां प्रज्ञापारमितां चर्यां चरमाणो व्यवलोकयति स्म: पञ्चस्कन्धास्तांश्च स्वाभावशून्यान् पश्यति स्म।
इह शारिपुत्र: रूपं शून्यता शून्यतैव रूपं; रूपान् न पृथक् शून्यता शून्यताया न पृथग् रूपं; यद् रूपं सा शून्यता; या शून्यता तद् रूपं। एवमेव वेदना संज्ञा संस्कार विज्ञानं।
इह शारिपुत्र: सर्वधर्माः शून्यतालक्षणाः, अनुत्पन्नाः अनिरुद्धाः, अमलाः अविमलाः, अनूनाः अपरिपूर्णाः।
तस्माच्छारिपुत्र शून्यतयां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानम्। न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि। न रूप-शब्द-गन्ध-रस-स्प्रष्टवय-धर्माः। न चक्षूर्धातुः यावन् न मनोविज्ञानधातुः।
नाविद्या नाविद्याक्षयो यावन् न जरा-मरणं न जरामरणक्षयो। न दुःख-समुदय-निरोध-मार्गाः। न ज्ञानं न प्राप्तिः नाप्राप्तिः।तस्माच्छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः चित्तावरणनास्तित्वान्नात्रस्तः सर्वपापैः प्रमुच्यते सुमहाशून्यतामुपादाय।
सर्वबुद्धविदुषैः प्रतिष्ठितं प्रज्ञापारमिताम्। उपादाय प्रतिष्ठितेन तेनानुत्तरसमसम्बोधिम् अभिसम्बुद्धः।
तद् ज्ञानबलेनोपेतं प्रज्ञापारमिताबलम्। समस्तापरन्तापाराजिताम् उपेतम्।
तस्मात् प्रज्ञापारमिता महामन्त्रो महाविदयामन्त्रो 'नुत्तरमन्त्रः
समन्तावलोकितो लोकसमुद्रे स्फरितो भवति।
सर्वदुःखप्रशमनः सत्यम् अमृतपदम् उपादित्वा।
तस्मात् प्रज्ञापारमिता मन्त्र इदम् उदाहृतम
सर्वपापैः प्रमुच्यते सुमहाशून्यतामुपादाय। सर्वबुद्धविदुषैः प्रतिष्ठितं प्रज्ञापारमिताम्। उपादाय प्रतिष्ठितेन तेनानुत्तरसमसम्बोधिम् अभिसम्बुद्धः।
outro:
तद् ज्ञानबलेनोपेतं प्रज्ञापारमिताबलम्। समस्तापरन्तापाराजिताम् उपेतम्। तस्मात् प्रज्ञापारमिता महामन्त्रो महाविदयामन्त्रो 'नुत्तरमन्त्रः। समन्तावलोकितो लोकसमुद्रे स्फरितो भवति। सर्वदुःखप्रशमनः सत्यम् अमृतपदम् उपादित्वा। तस्मात् प्रज्ञापारमिता मन्त्र इदम् उदाहृतम्।