कल्कि अवतारः

SANSKRIT

April 28th, 2024suno

歌词

जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च। अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Verse 2) अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं। धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Bridge) प्रेमसंविधानदीपित, संसारसागरतारकं। सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ (Verse 1) कल्कि अवतारः, सनातनधर्मस्य प्रचारकः। अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥ (Verse 2) धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः। तमः परिहाराय, नवज्ञानं प्रचारयति॥ (Verse 3) युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति। धर्मस्य स्थापनाय, तस्य विराजमानस्य॥ (Verse 4) युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं। लोकं नवयुगे, प्रकाशं गमयिष्यति॥ (Verse 5) कल्किर्महिमा, सर्वेषां हृदयेषु विराजति। तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ (Verse 1) मायामोहमयं तमः, विद्युच्छ्वासैः प्रच्छादितम्। बुद्धिष्ठाः शैवमर्माणि, क्षुद्रवेदिकास्तदाऽपि॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ (Verse 2) संसारचक्रं जटायुः, प्रतिबध्नाति केवलम्। कल्किः शास्त्रेण संहन्ति, विद्युद्ध्वान्तं विनाशयन्॥ (Verse 3) अँधकस्य नगरं दहन्, कल्किराजीवलोचनः। मोहमायात्मकं तमः, स्फोटयन् विश्वकान्तकः॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ [Verse] धर्मं सन्तापयित्वा च प्रजास्तान् सुसमाहितः। कल्किः प्रादुर्भविष्यति स्मर्तव्यं युगसम्प्रति॥ [verse] तमो नाशाय धर्मस्य धर्मपालो जगत्पतिः। कल्किः वीरो महाबाहुः प्रादुर्भूतो यथाक्रमम्॥ [verse] शशांकवर्णं धारयन्तं धनुर्धरं त्रिनेत्रम्। धर्मार्थकाममोक्षार्थं लोकानां हितकाम्यया॥ [verse] संहाराय लोकानां च पापानां च निबर्हणे। कल्किः आविष्करोत्यागमं संयमं सत्यवादिनः॥ [verse] अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥

推荐歌曲

Funk
Funk

p-funk, funk, p-funk, funk, black male voice, soul funk, r&b funk, funk funk, funk, bass funk, funky stuff, funk on funk

Monotony
Monotony

female theatrical emotional-cabaret, gothic-symphonic-rock-violin, psychedelic dark-omnious cabaret, drama-gothic-metal

True Love
True Love

acoustic pop melodic

The Quokka Swing
The Quokka Swing

swing country jazz

快点滚
快点滚

disco,female vocal,powerful

Home (Eurodance, v23)
Home (Eurodance, v23)

bouncy eurodance 90s strong loud

Crown on my head
Crown on my head

Pop elctro synthétique hip-hop entraînant beat girl

The forest that I walked through that one time in my dream
The forest that I walked through that one time in my dream

traditional Japanese instruments, metalcore

dark ascension
dark ascension

atmospheric modern metalcore, ethereal and ambient elements with atmospheric synths on heavy metal

Ghost House **Soundtrack**
Ghost House **Soundtrack**

Orchestral Choir, Orchestra Violins, Trumpets, Epic Dark, Cinematic, Movie Soundtrack,

Bendición Lunar
Bendición Lunar

japanese low piano pop

Kekkai Sensen - Hello World
Kekkai Sensen - Hello World

Country, Speak Fast, math rock, j-pop, mutation funk, bounce drop, hyperspeed dubstep, angry, melodic acoustic, anime

if
if

lo-fi piano instrumental japanese anime

Czekam na znaczek
Czekam na znaczek

Rap bass synth synthwave drum pop beat

Friday Disco
Friday Disco

80's Disco

Hans
Hans

hard rock

marigold
marigold

rock, guitar, nostalgia, sad

Arte y Sabor
Arte y Sabor

rítmico bailable reguetón