
कल्कि अवतारः
SANSKRIT
April 28th, 2024suno
Lyrics
जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च।
अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
(Verse 2)
अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं।
धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
(Bridge)
प्रेमसंविधानदीपित, संसारसागरतारकं।
सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
[Verse]
कल्किरूपी सनातन, धर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
[Verse]
कल्किरूपी सनातन, धर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
(Verse 1)
कल्कि अवतारः, सनातनधर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥
(Verse 2)
धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः।
तमः परिहाराय, नवज्ञानं प्रचारयति॥
(Verse 3)
युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति।
धर्मस्य स्थापनाय, तस्य विराजमानस्य॥
(Verse 4)
युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं।
लोकं नवयुगे, प्रकाशं गमयिष्यति॥
(Verse 5)
कल्किर्महिमा, सर्वेषां हृदयेषु विराजति।
तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥
(Chorus)
धर्मकाण्डं सनातनं, कल्किराजीवलोचनः।
म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥
(Verse 1)
मायामोहमयं तमः, विद्युच्छ्वासैः प्रच्छादितम्।
बुद्धिष्ठाः शैवमर्माणि, क्षुद्रवेदिकास्तदाऽपि॥
(Chorus)
धर्मकाण्डं सनातनं, कल्किराजीवलोचनः।
म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥
(Verse 2)
संसारचक्रं जटायुः, प्रतिबध्नाति केवलम्।
कल्किः शास्त्रेण संहन्ति, विद्युद्ध्वान्तं विनाशयन्॥
(Verse 3)
अँधकस्य नगरं दहन्, कल्किराजीवलोचनः।
मोहमायात्मकं तमः, स्फोटयन् विश्वकान्तकः॥
(Chorus)
धर्मकाण्डं सनातनं, कल्किराजीवलोचनः।
म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥
[Verse]
धर्मं सन्तापयित्वा च प्रजास्तान् सुसमाहितः।
कल्किः प्रादुर्भविष्यति स्मर्तव्यं युगसम्प्रति॥
[verse]
तमो नाशाय धर्मस्य धर्मपालो जगत्पतिः।
कल्किः वीरो महाबाहुः प्रादुर्भूतो यथाक्रमम्॥
[verse]
शशांकवर्णं धारयन्तं धनुर्धरं त्रिनेत्रम्।
धर्मार्थकाममोक्षार्थं लोकानां हितकाम्यया॥
[verse]
संहाराय लोकानां च पापानां च निबर्हणे।
कल्किः आविष्करोत्यागमं संयमं सत्यवादिनः॥
[verse]
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
Recommended

pusluk
disco, pop, electro

Василь Симоненко – Українська мелодія
instrumental, male voice, dark

ขอบคุณอนุโมทนาบุญผ้าป่า จีน v.01
เสียงร้องสดใส acoustic pop sentimental r&d

Dancing in the Rain
female vocals, rock, guitar

Rindu ibu
Romantis

Morena Nordestina
forro, baião, piseiro, acordeon

LOVE BIRD
piano, violin, female singer

Ecoestramurale
cartoon theme song, male singer

Kumeti Folk II.
Maltese, Coptic, Ancient Egyptian, folk

Cat and Star
japan pop, woman

AIRON
retro, groove, deep house

мама
grunge, guitar, epic

Anxiety
Energetic, punchy, singer songwriter. Acoustic guitar with cello solo.

ChatGpt請說明
hardrock 華語

Ocean of Love
House

Little Brother's Gone
melancholic acoustic folk

Não aprendemos
nostalgic alternative rock, art pop, indie,

I Go To My Happy Place
country,pop, upbeat

how to spend your last days
J-Rock, emotional, guitar solo