
कल्कि अवतारः
SANSKRIT
April 28th, 2024suno
Lyrics
जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च।
अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
(Verse 2)
अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं।
धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
(Bridge)
प्रेमसंविधानदीपित, संसारसागरतारकं।
सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥
(Chorus)
हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि।
जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥
[Verse]
कल्किरूपी सनातन, धर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
[Verse]
कल्किरूपी सनातन, धर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
(Verse 1)
कल्कि अवतारः, सनातनधर्मस्य प्रचारकः।
अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥
(Verse 2)
धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः।
तमः परिहाराय, नवज्ञानं प्रचारयति॥
(Verse 3)
युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति।
धर्मस्य स्थापनाय, तस्य विराजमानस्य॥
(Verse 4)
युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं।
लोकं नवयुगे, प्रकाशं गमयिष्यति॥
(Verse 5)
कल्किर्महिमा, सर्वेषां हृदयेषु विराजति।
तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥
(Chorus)
धर्मकाण्डं सनातनं, कल्किराजीवलोचनः।
म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥
(Verse 1)
मायामोहमयं तमः, विद्युच्छ्वासैः प्रच्छादितम्।
बुद्धिष्ठाः शैवमर्माणि, क्षुद्रवेदिकास्तदाऽपि॥
(Chorus)
धर्मकाण्डं सनातनं, कल्किराजीवलोचनः।
म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥
(Verse 2)
संसारचक्रं जटायुः, प्रतिबध्नाति केवलम्।
कल्किः शास्त्रेण संहन्ति, विद्युद्ध्वान्तं विनाशयन्॥
(Verse 3)
अँधकस्य नगरं दहन्, कल्किराजीवलोचनः।
मोहमायात्मकं तमः, स्फोटयन् विश्वकान्तकः॥
(Chorus)
धर्मकाण्डं सनातनं, कल्किराजीवलोचनः।
म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥
[Verse]
धर्मं सन्तापयित्वा च प्रजास्तान् सुसमाहितः।
कल्किः प्रादुर्भविष्यति स्मर्तव्यं युगसम्प्रति॥
[verse]
तमो नाशाय धर्मस्य धर्मपालो जगत्पतिः।
कल्किः वीरो महाबाहुः प्रादुर्भूतो यथाक्रमम्॥
[verse]
शशांकवर्णं धारयन्तं धनुर्धरं त्रिनेत्रम्।
धर्मार्थकाममोक्षार्थं लोकानां हितकाम्यया॥
[verse]
संहाराय लोकानां च पापानां च निबर्हणे।
कल्किः आविष्करोत्यागमं संयमं सत्यवादिनः॥
[verse]
अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥
[Verse]
विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः।
कल्किरूपी सनातन, लोकानुग्रहकारकः॥
[Bridge]
कल्किरूपी सनातन, सत्यधर्मप्रचारकः।
अन्धकारनिवारकः, लोकसंहारकारकः॥
Recommended

Longing for What Was
Live music, melodic pop, melodic rock, female Voice

Flying Free
electronic pop

Semangat
Indie Pop

Cinta Bagaikan Komedi
Experimental indie pop, male voice

Another Song About Our Hometown We Are Not Fond Of
Heavy Pop-Punk

Why did Atlantis sink?
acoustic folk ballad, female voice

Fast Changes
dynamic electronic atmospheric

रंगों की मस्ती
vibrant pop

Pandora's box
Wave Dark Orchestral, depeche mässig

Gel Ortamda Sallan
pop dance

Echoes of the Highlands
lively melodic celtic enchanting epic

Black Liquorice
new wave, disco, aggressive synth, lots of bass, dance hall, dream pop, vaporwave

Riding Free
high-energy electro

แล้วสอนว่า baby version
nursery rhyme

Sugar Rush
cute girl voice, clean voice,

La Noche de Baile
cumbia smooth rhythmic

不滅の愛
female vocalist,pop,j-pop,melodic,energetic,1990s

Сибирская Сторонка
Garage Rock
![[07] A grotesque Graveyard](/_next/image?url=https%3A%2F%2Fcdn1.suno.ai%2Fimage_409b1beb-7dda-4c69-91c5-7a282e014a9f.png&w=128&q=75)
[07] A grotesque Graveyard
synthwave, 240 BPM, drums, electric drums, e-drums, guitar, electric guitar, e-guitar, bass, piano, dreamy
