
A Song of Duty and Love
Pop Atmospheric Dark
April 16th, 2024suno
가사
[Verse 1]
तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम्
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम्
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति:
[Pre Chorus]
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी
पूर्वं दत्तवरा देवी वरमेनमयाचत
विवासनं च रामस्य भरतस्याभिषेचनम्
[Chorus]
स सत्यवचनाद्राजा धर्मपाशेन संयत:
विवासयामास सुतं रामं दशरथ: प्रियम्
स जगाम वनं वीर: प्रतिज्ञामनुपालयन्
पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्
[Verse 2]
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह
स्नेहाद्विनयसम्पन्नस्सुमित्रानन्दवर्धन:
भ्रातरं दयितो भ्रातुस्सौभ्रात्रमनुदर्शयन्
रामस्य दयिता भार्या नित्यं प्राणसमा हिता
जनकस्य कुले जाता देवमायेव निर्मिता
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधू:
सीताप्यनुगता रामं शशिनं रोहिणी यथा
[Chorus]
स सत्यवचनाद्राजा धर्मपाशेन संयत:
विवासयामास सुतं रामं दशरथ: प्रियम्
स जगाम वनं वीर: प्रतिज्ञामनुपालयन्
पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्
[Bridge]
पौरैरनुगतो दूरं पित्रा दशरथेन च
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत्
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्
गुहेन सहितो रामो लक्ष्मणेन च सीतया
[Chorus]
स सत्यवचनाद्राजा धर्मपाशेन संयत:
विवासयामास सुतं रामं दशरथ: प्रियम्
स जगाम वनं वीर: प्रतिज्ञामनुपालयन्
पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्
[Outro]
[Chorus]
स सत्यवचनाद्राजा धर्मपाशेन संयत:
विवासयामास सुतं रामं दशरथ: प्रियम्
स जगाम वनं वीर: प्रतिज्ञामनुपालयन्
पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्
[Bridge]
पौरैरनुगतो दूरं पित्रा दशरथेन च
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत्
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्
गुहेन सहितो रामो लक्ष्मणेन च सीतया
[Chorus]
स सत्यवचनाद्राजा धर्मपाशेन संयत:
विवासयामास सुतं रामं दशरथ: प्रियम्
स जगाम वनं वीर: प्रतिज्ञामनुपालयन्
पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्
[Outro]
[Fade Out]
추천

Biosymphonic Dreams
melodic electronic ethereal

The Royal Akitas
old school rap 90s hip-hop cinematic epic

Soggy Shoe Box Man
pop quirky rhythmic

Heart's Story
female singer, villain theme, vocaloid

Lost in the Shadows
metal rap j-rock

像素沙漠的战斗"battle at ixelated desert"
8-bit music, egyptian, Game boss battle

glitterpop belike
fast-paced breakcore adhd style fast drums electronic glitterpop

Don't work like Tony
hard rock electric power metal

Вот оно какое, наше лето
horror-metal, power-metal, uplifting ambience, epic ambience, dramatic tenor C2–B♭5

Зона Тьмы
drum, drum and bass, electronic

Ngõ Vàng Vắng Tiếng
soothing acoustic folk

운명 속 도전
orchestral synth powerful female vocal grime

EDM madness
BPM: 150, edm, deep house, melodic techno, bass boosted

Absurd Annihilation
glitch experimental tech djent death metal chiptune sax solo bizarre

Zio tonele
female voice, pop rock, 90's, similar a song: "Zombies"

Trauma yang Mendalam
raw poignant hip-hop
Endearing Whispers
pop,j-pop,art pop
