Heart Sutra [May 2024]

Darkwave, depressing nordic folk, powerful male choir, [low pitch:0.3], drums, [best quality, dolby atmos]

May 14th, 2024suno

Lyrics

om namo bhagavatyai aryaprajnaparamitayai aryavalokitesvaro bodhisattvo gambhiiram prajnaparamitacaryam caramano vyavalokayati sma pancaskandhas tams ca svabhavasunyan pasyati sma iha sariputra rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam yad rupam sa sunyata ya sunyata tad rupam evam eva vedanasamjnasamskaravijnanam iha sariputra sarvadharmah sunyatalaksana anutpanna aniruddha amala avimala anuna aparipurnah tasmac chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam na caksuhsrotraghranajihvakayamanamsi na rupasabdagandha rasasprastavyadharmah na caksurdhatur yavan na manovijnanadhatuh navidya navidyaksayo yavan na jaramaranam na jaramaranaksayo na duhkhasamudayanirodhamarga na jnanam na praptir napraptih tasmac chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah cittavarananastitvad atrasto viparyasatikranto nisthanirvanapraptah tryadhvavyavasthitah sarvabuddhah prajnaparamitam asrityanuttaram samyaksambodhim abhisambuddhah tasmaj jnatavyam prajnaparamita mahamantro mahavidyamantro nuttaramantro samasamamantrah sarvaduhkhaprasamanah satyam amithyatvat prajnaparamitayam ukto mantrah tadyatha gate gate paragate parasamgate bodhi svaha iti cittavarananastitvad atrasto viparyasatikranto nisthanirvanapraptah tryadhvavyavasthitah sarvabuddhah prajnaparamitam asrityanuttaram samyaksambodhim abhisambuddhah tasmaj jnatavyam prajnaparamita mahamantro mahavidyamantro nuttaramantro samasamamantrah sarvaduhkhaprasamanah satyam amithyatvat prajnaparamitayam ukto mantrah tadyatha gate gate paragate parasamgate bodhi svaha iti prajnaparamita-hridayam sa-maptam. gate gate paragate parasamgate bodhi svaha! [refrain]

Recommended

From Rust to Love
From Rust to Love

melodic electronic pop

Ashes - July 8
Ashes - July 8

Experimental theatre, emotional musical EDM math, polyrhythmic post-hardcore pop-punk, female vocales

Explain My Love
Explain My Love

deep house, 120 bpm, melodic deep house

Light In You
Light In You

grunge rock, love

Midnight Echoes
Midnight Echoes

dark-ambient industrial pop-rock trip-hop

Забудь_7.1.2
Забудь_7.1.2

rock, ballad, the best quality, violin, guitar, piano, clear male voice

Poem on the Wind
Poem on the Wind

lofi,japan,shamisen,Poem on the Wind,record scratch sound,strong hip hop

Planet of the Monkeys
Planet of the Monkeys

post punk electro pop liric ethno

Opera Radioshow
Opera Radioshow

celtic opera

Coil Of The Snake
Coil Of The Snake

Rock, Clear Male Voice, Agressive Drum,

horror
horror

creepy, sad

Сердце свободное
Сердце свободное

этно энергичный нео-фолк рок красивый симфонический оркестр

Aku Devika
Aku Devika

pop, bass, piano, beat, energetic, drum, male voice

Party S. Peak
Party S. Peak

electronic high-energy drum and bass

Harmony of Hearts
Harmony of Hearts

female vocalist,pop,rock,melodic,pop rock,melancholic,soft rock,singer-songwriter,soothing,soft,adult contemporary,vocal,piano

Подземельное Путешествие
Подземельное Путешествие

ost, instrumental, electronic (16 bit), chiptune, (dungeon theme 8 bit), orchestra (16 bit), piano