कल्कि अवतारः

SANSKRIT

April 28th, 2024suno

歌词

जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च। अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Verse 2) अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं। धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Bridge) प्रेमसंविधानदीपित, संसारसागरतारकं। सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ (Verse 1) कल्कि अवतारः, सनातनधर्मस्य प्रचारकः। अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥ (Verse 2) धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः। तमः परिहाराय, नवज्ञानं प्रचारयति॥ (Verse 3) युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति। धर्मस्य स्थापनाय, तस्य विराजमानस्य॥ (Verse 4) युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं। लोकं नवयुगे, प्रकाशं गमयिष्यति॥ (Verse 5) कल्किर्महिमा, सर्वेषां हृदयेषु विराजति। तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ (Verse 1) मायामोहमयं तमः, विद्युच्छ्वासैः प्रच्छादितम्। बुद्धिष्ठाः शैवमर्माणि, क्षुद्रवेदिकास्तदाऽपि॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ (Verse 2) संसारचक्रं जटायुः, प्रतिबध्नाति केवलम्। कल्किः शास्त्रेण संहन्ति, विद्युद्ध्वान्तं विनाशयन्॥ (Verse 3) अँधकस्य नगरं दहन्, कल्किराजीवलोचनः। मोहमायात्मकं तमः, स्फोटयन् विश्वकान्तकः॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ [Verse] धर्मं सन्तापयित्वा च प्रजास्तान् सुसमाहितः। कल्किः प्रादुर्भविष्यति स्मर्तव्यं युगसम्प्रति॥ [verse] तमो नाशाय धर्मस्य धर्मपालो जगत्पतिः। कल्किः वीरो महाबाहुः प्रादुर्भूतो यथाक्रमम्॥ [verse] शशांकवर्णं धारयन्तं धनुर्धरं त्रिनेत्रम्। धर्मार्थकाममोक्षार्थं लोकानां हितकाम्यया॥ [verse] संहाराय लोकानां च पापानां च निबर्हणे। कल्किः आविष्करोत्यागमं संयमं सत्यवादिनः॥ [verse] अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥

推荐歌曲

스트레스
스트레스

New Jack Swing, drum TR-808, beatboxing, hip-hop dance, male singer, DJ mix, hip-hop

Mirrors
Mirrors

Bass-loaded Electronic Gaming Dubstep

Người Thợ Kim Hoàn Thời 4.0
Người Thợ Kim Hoàn Thời 4.0

pop, ballad, nu metal, electro, drum, guitar

Rising Thunder
Rising Thunder

rock rap energic nu metal scratch dj

Песня про обед
Песня про обед

cinematic/ orchestral

El James y los Brownies
El James y los Brownies

tecno electrónico rítmico

Gloomy Day
Gloomy Day

Funk + groovy bass + copper instrument 80s

В  ОРУЩЕЙ   ПУСТОТЕ
В ОРУЩЕЙ ПУСТОТЕ

folk-rock, bard, male voice Gravelly, ballad, minor, the best quality, violin, guitar, piano, cello, flute

her şey
her şey

punk rock, alternative rock, guitar solo, slow

Sunshine Smile
Sunshine Smile

acoustic folk feel-good

 "A Bruxa do Bosque"
"A Bruxa do Bosque"

Pop , voz feminina, jazz, female vocals

Quem me salvará de existir
Quem me salvará de existir

Female voice, Portuguese fado

カリュウシャカイ
カリュウシャカイ

Miku voice, Vocaloid, demon pop, electroswing, synthesizer, dark, funk

Gamby On The Prowl
Gamby On The Prowl

country,regional music,northern american music,contemporary country,neo-traditionalist country,melodic