कल्कि अवतारः

SANSKRIT

April 28th, 2024suno

歌词

जीवनं नृत्यते सर्वत्र, आत्मनः श्लोकः च। अहं ब्रह्मास्मि, अहं शिवोऽस्मि, सर्वमिदं च पश्यति॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Verse 2) अनुभवान्तर्यामी, ध्यानं ध्येयं प्रियं। धर्मो रक्षति रक्षितः, सत्यं सत्येन नमामि॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ (Bridge) प्रेमसंविधानदीपित, संसारसागरतारकं। सर्वज्ञानवृत्तिसंपन्न, सच्चिदानन्दसागर॥ (Chorus) हरि ओम् हरि ओम्, विश्वम् विद्यां नमामि। जगद्वन्दनं हरिं तत्त्वं, सनातनं नमामि॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ [Verse] कल्किरूपी सनातन, धर्मस्य प्रचारकः। अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥ (Verse 1) कल्कि अवतारः, सनातनधर्मस्य प्रचारकः। अजन्मा महिमा यस्य, सदा सर्वदा प्रकारकः॥ (Verse 2) धर्मस्य विजयाय, कल्किः पृथिव्यां आगतः। तमः परिहाराय, नवज्ञानं प्रचारयति॥ (Verse 3) युगान्ते काले, कल्किर्भूमौ प्रकाशयिष्यति। धर्मस्य स्थापनाय, तस्य विराजमानस्य॥ (Verse 4) युद्धे शत्रून् जयति, कल्किः सत्यधर्मस्य स्थापयितुं। लोकं नवयुगे, प्रकाशं गमयिष्यति॥ (Verse 5) कल्किर्महिमा, सर्वेषां हृदयेषु विराजति। तस्यागमनाद्द्वापरे, धर्मस्य नवयुगोऽभविष्यति॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ (Verse 1) मायामोहमयं तमः, विद्युच्छ्वासैः प्रच्छादितम्। बुद्धिष्ठाः शैवमर्माणि, क्षुद्रवेदिकास्तदाऽपि॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ (Verse 2) संसारचक्रं जटायुः, प्रतिबध्नाति केवलम्। कल्किः शास्त्रेण संहन्ति, विद्युद्ध्वान्तं विनाशयन्॥ (Verse 3) अँधकस्य नगरं दहन्, कल्किराजीवलोचनः। मोहमायात्मकं तमः, स्फोटयन् विश्वकान्तकः॥ (Chorus) धर्मकाण्डं सनातनं, कल्किराजीवलोचनः। म्लेच्छैः संग्राममारब्धः, ध्वंसयन्ति कुलान्तकः॥ [Verse] धर्मं सन्तापयित्वा च प्रजास्तान् सुसमाहितः। कल्किः प्रादुर्भविष्यति स्मर्तव्यं युगसम्प्रति॥ [verse] तमो नाशाय धर्मस्य धर्मपालो जगत्पतिः। कल्किः वीरो महाबाहुः प्रादुर्भूतो यथाक्रमम्॥ [verse] शशांकवर्णं धारयन्तं धनुर्धरं त्रिनेत्रम्। धर्मार्थकाममोक्षार्थं लोकानां हितकाम्यया॥ [verse] संहाराय लोकानां च पापानां च निबर्हणे। कल्किः आविष्करोत्यागमं संयमं सत्यवादिनः॥ [verse] अजन्मा महिमा यस्य, लोकानुग्रहकारकः॥ [Verse] विश्वासवृद्धिकरो योगी, धर्मस्य प्रतिष्ठितः। कल्किरूपी सनातन, लोकानुग्रहकारकः॥ [Bridge] कल्किरूपी सनातन, सत्यधर्मप्रचारकः। अन्धकारनिवारकः, लोकसंहारकारकः॥

推荐歌曲

Corpos e corpos
Corpos e corpos

House eletrônica punk voz feminina Psy

ЗВЕЗДА ВСЕЙ ВСЕЛЕННОЙ
ЗВЕЗДА ВСЕЙ ВСЕЛЕННОЙ

Pop punk, synth punk, rap rock, mumble rock, electronica rock, synth pop, techno, dance, instrumental, Hyperpop

Safer Heart
Safer Heart

rhythmic pop

Пропала судьба
Пропала судьба

reflective pop melancholic

Dance in the Stars
Dance in the Stars

catchy upbeat electronic

New Moon
New Moon

darkwave, art-pop, avant garde

Me & You
Me & You

emo metal

Defending the Shadows
Defending the Shadows

heavy bass deep dark phonk

Unost
Unost

hardstyle

Cosmic Ascent
Cosmic Ascent

instrumental,instrumental,experimental,electronic,progressive electronic,progressive rock,rock,berlin school,atmospheric,progressive,futuristic,space,suspenseful,complex,psychedelic,sombre,melodic,hypnotic,repetitive

月世界の旅 (Gessekai Ryokou)
月世界の旅 (Gessekai Ryokou)

hypnotic, bellydancer hypnosis, female echos chanting, echoing binaural rap, romantic, space-themed gypsy rap.

Voyage permanent
Voyage permanent

trip-hop groovy

Dímelo
Dímelo

EDM, electronic, deep house,, sultry vocals, upbeat, energetic, miami, 808, moombahton, bollywood

希望のたから
希望のたから

80’s, punk, pop, beat, upbeat

Phases of the Moon
Phases of the Moon

dubstep edm hip hop rnb

Shadow  2  #shadow
Shadow 2 #shadow

catchy, smooth, metal, vocaloid