Love Song for Mother

INDIAN Traditional, Cinematic, Sanskrit, Epic Emotional, drum, slow, Love, Kid singer

July 21st, 2024suno

歌词

श्लोक 1: त्वं मम जीवनस्य आधारः, त्वं मम सुखस्य आधारः। मातृस्वरूपा त्वं मम, सदा स्नेहपूर्णा, सदा करुणामयी॥ श्लोक 2: तव करस्पर्शे जीवनं नवः, तव वाक्यम् अमृतवर्षणम्। त्वं मम नयनांजनः, सर्वथा मम रक्षिका, मम मार्गदर्शिका॥ श्लोक 3: तव हृदयं शुद्धं स्नेहसिंधुः, तव हसितं शाश्वतं आनन्दः। त्वं मम सर्वस्वं, मम दीपः सर्वदा प्रकाशयति जीवनपथम्॥ श्लोक 4: मम दुःखेषु त्वं सहचारिणी, मम हर्षेषु त्वं प्रफुल्लिनी। मम हृदयस्पन्दनं त्वम्, सर्वदा मम संगिनी, मम प्रियाम्बा॥ श्लोक 5: त्वत्कृपया मम जीवनं सफलम्, त्वत्संगेन मम मनः पूर्णम्। मातः, त्वं मम देवता, सर्वदा वन्दनीया, सर्वदा पूजनीया॥ श्लोक 6: तव नयनयोः प्रेमवृष्टिः, तव वदनस्य शीतलस्पर्शः। मम अश्रुभिः त्वं विमुच्यसे, त्वं मम शरण्या, मम त्राता॥ श्लोक 7: तव प्रेमेण मम जीवनं रञ्जितम्, तव वात्सल्येन मम हृदयं स्पन्दितम्। तव स्नेहे मम दिनं शुभम्, त्वं मम आनंदस्रोतः, मम जीवनदीपः॥ श्लोक 8: तव आशीर्वादं मम शक्तिः, तव स्मितं मम प्रेरणा। त्वं मम प्रेरणास्त्रोतः, मातः, त्वं मम जीवनाधारः॥ श्लोक 9: तव सन्निधौ मम जीवनं स्वर्णमयम्, तव पादस्पर्शे मम मनः पवित्रम्। मम निंद्रायां तव स्वप्नं सदा, त्वं मम जागृतिः मम निद्रा॥ श्लोक 10: त्वं मम मित्रा, मम गुरु, त्वं मम देवी, मम धैर्यम्। मातः, त्वं मम सर्वस्वं, सर्वदा मम हृदये वर्तसे॥ श्लोक 11: तव कण्ठे श्रवणीयं लालनं, तव आलिङ्गने शान्तिः अनिर्वचनीया। मम बाल्यकाले तव प्रेमलता, सर्वदा स्पन्दिता, सर्वदा जीविता॥ श्लोक 12: त्वं मम साहसस्य स्रोतः, त्वं मम शौर्यस्य दीपः। मम स्वप्नेषु तव प्रतिबिम्बं, सर्वदा प्रकटितं, सर्वदा उज्ज्वलितं॥ श्लोक 13: मम जीवनमार्गे त्वं दीपः, मम संदेहेषु त्वं संबलम्। त्वं मम आश्रयः, मम गति, मातः, त्वं मम सर्वदा प्राणाधारः॥ श्लोक 14: तव स्मृतिः मम हृदये अंकितम्, तव प्रेमकथा मम श्वासः। मम जीवनसङ्गीने, तव अनुग्रहः, सर्वदा मम संजीवनी, सर्वदा मम सुखप्रदा॥ श्लोक 15: तव वात्सल्यं मम अश्रुते, तव करुणा मम स्वप्नपथम्। मातः, त्वं मम दिव्यतारा, सर्वदा मम मार्गप्रदर्शिका, सर्वदा मम दीपः॥

推荐歌曲

Umbanda é o caralho
Umbanda é o caralho

Funk carioca, maconha e putaria

Take on me
Take on me

sad emo, rap, dark, synth

"Pyar Ki Raah"
"Pyar Ki Raah"

Intimate and heartfelt, perfect for conveying deep love and longing deep emotions Soft acoustic guitar, piano, and subtl

Eclipse of dreams
Eclipse of dreams

Dark metal, Progressive metal, Composer, Orchestral, polyrythm,math metal, 120 bpm, D minor, deep raspy male,catchy solo

Code Zen
Code Zen

Minimalistic Ambient Synth”: Gentle electronic tones, soothing pads, and subtle rhythms create an immersive atmosphere f

That's Not My Neighbore
That's Not My Neighbore

electro, dark, rock, metal, synth, drum and bass, trap, energetic

烏賊が烏を食べる?花火(ヒュードン)
烏賊が烏を食べる?花火(ヒュードン)

rhythmic cute kawaii girl voice duet funk

Faded Memories
Faded Memories

nostalgic rhythmic rumba

under the starry sky
under the starry sky

pop, pop internacional

高山流水
高山流水

民谣,抒情,古典

RyanMiker - Dreamwave 90s
RyanMiker - Dreamwave 90s

Ambient, Dreamcore, Instrumental, Chillwave, Chillsynth, Retrowave

Party Palms and Booze Booze
Party Palms and Booze Booze

acoustic, pop, country, electro, beat, punk

Solo city
Solo city

Djent, Hip hop, metal, shred, triple neck guitar, powerful, catchy

חיילים אלמונים
חיילים אלמונים

lo-fi house, energetic, motivation

Adrenaline Rush
Adrenaline Rush

upbeat electric energetic

Enchanted Waters
Enchanted Waters

smooth dance