Lyrics
श्लोक 1:
त्वं मम जीवनस्य आधारः,
त्वं मम सुखस्य आधारः।
मातृस्वरूपा त्वं मम,
सदा स्नेहपूर्णा, सदा करुणामयी॥
श्लोक 2:
तव करस्पर्शे जीवनं नवः,
तव वाक्यम् अमृतवर्षणम्।
त्वं मम नयनांजनः,
सर्वथा मम रक्षिका, मम मार्गदर्शिका॥
श्लोक 3:
तव हृदयं शुद्धं स्नेहसिंधुः,
तव हसितं शाश्वतं आनन्दः।
त्वं मम सर्वस्वं, मम दीपः
सर्वदा प्रकाशयति जीवनपथम्॥
श्लोक 4:
मम दुःखेषु त्वं सहचारिणी,
मम हर्षेषु त्वं प्रफुल्लिनी।
मम हृदयस्पन्दनं त्वम्,
सर्वदा मम संगिनी, मम प्रियाम्बा॥
श्लोक 5:
त्वत्कृपया मम जीवनं सफलम्,
त्वत्संगेन मम मनः पूर्णम्।
मातः, त्वं मम देवता,
सर्वदा वन्दनीया, सर्वदा पूजनीया॥
श्लोक 6:
तव नयनयोः प्रेमवृष्टिः,
तव वदनस्य शीतलस्पर्शः।
मम अश्रुभिः त्वं विमुच्यसे,
त्वं मम शरण्या, मम त्राता॥
श्लोक 7:
तव प्रेमेण मम जीवनं रञ्जितम्,
तव वात्सल्येन मम हृदयं स्पन्दितम्।
तव स्नेहे मम दिनं शुभम्,
त्वं मम आनंदस्रोतः, मम जीवनदीपः॥
श्लोक 8:
तव आशीर्वादं मम शक्तिः,
तव स्मितं मम प्रेरणा।
त्वं मम प्रेरणास्त्रोतः,
मातः, त्वं मम जीवनाधारः॥
श्लोक 9:
तव सन्निधौ मम जीवनं स्वर्णमयम्,
तव पादस्पर्शे मम मनः पवित्रम्।
मम निंद्रायां तव स्वप्नं सदा,
त्वं मम जागृतिः मम निद्रा॥
श्लोक 10:
त्वं मम मित्रा, मम गुरु,
त्वं मम देवी, मम धैर्यम्।
मातः, त्वं मम सर्वस्वं,
सर्वदा मम हृदये वर्तसे॥
श्लोक 11:
तव कण्ठे श्रवणीयं लालनं,
तव आलिङ्गने शान्तिः अनिर्वचनीया।
मम बाल्यकाले तव प्रेमलता,
सर्वदा स्पन्दिता, सर्वदा जीविता॥
श्लोक 12:
त्वं मम साहसस्य स्रोतः,
त्वं मम शौर्यस्य दीपः।
मम स्वप्नेषु तव प्रतिबिम्बं,
सर्वदा प्रकटितं, सर्वदा उज्ज्वलितं॥
श्लोक 13:
मम जीवनमार्गे त्वं दीपः,
मम संदेहेषु त्वं संबलम्।
त्वं मम आश्रयः, मम गति,
मातः, त्वं मम सर्वदा प्राणाधारः॥
श्लोक 14:
तव स्मृतिः मम हृदये अंकितम्,
तव प्रेमकथा मम श्वासः।
मम जीवनसङ्गीने, तव अनुग्रहः,
सर्वदा मम संजीवनी, सर्वदा मम सुखप्रदा॥
श्लोक 15:
तव वात्सल्यं मम अश्रुते,
तव करुणा मम स्वप्नपथम्।
मातः, त्वं मम दिव्यतारा,
सर्वदा मम मार्गप्रदर्शिका, सर्वदा मम दीपः॥